Declension table of ?kṛpāṇayaṣṭi

Deva

FeminineSingularDualPlural
Nominativekṛpāṇayaṣṭiḥ kṛpāṇayaṣṭī kṛpāṇayaṣṭayaḥ
Vocativekṛpāṇayaṣṭe kṛpāṇayaṣṭī kṛpāṇayaṣṭayaḥ
Accusativekṛpāṇayaṣṭim kṛpāṇayaṣṭī kṛpāṇayaṣṭīḥ
Instrumentalkṛpāṇayaṣṭyā kṛpāṇayaṣṭibhyām kṛpāṇayaṣṭibhiḥ
Dativekṛpāṇayaṣṭyai kṛpāṇayaṣṭaye kṛpāṇayaṣṭibhyām kṛpāṇayaṣṭibhyaḥ
Ablativekṛpāṇayaṣṭyāḥ kṛpāṇayaṣṭeḥ kṛpāṇayaṣṭibhyām kṛpāṇayaṣṭibhyaḥ
Genitivekṛpāṇayaṣṭyāḥ kṛpāṇayaṣṭeḥ kṛpāṇayaṣṭyoḥ kṛpāṇayaṣṭīnām
Locativekṛpāṇayaṣṭyām kṛpāṇayaṣṭau kṛpāṇayaṣṭyoḥ kṛpāṇayaṣṭiṣu

Compound kṛpāṇayaṣṭi -

Adverb -kṛpāṇayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria