Declension table of ?kṛpāṇapāṇi

Deva

NeuterSingularDualPlural
Nominativekṛpāṇapāṇi kṛpāṇapāṇinī kṛpāṇapāṇīni
Vocativekṛpāṇapāṇi kṛpāṇapāṇinī kṛpāṇapāṇīni
Accusativekṛpāṇapāṇi kṛpāṇapāṇinī kṛpāṇapāṇīni
Instrumentalkṛpāṇapāṇinā kṛpāṇapāṇibhyām kṛpāṇapāṇibhiḥ
Dativekṛpāṇapāṇine kṛpāṇapāṇibhyām kṛpāṇapāṇibhyaḥ
Ablativekṛpāṇapāṇinaḥ kṛpāṇapāṇibhyām kṛpāṇapāṇibhyaḥ
Genitivekṛpāṇapāṇinaḥ kṛpāṇapāṇinoḥ kṛpāṇapāṇīnām
Locativekṛpāṇapāṇini kṛpāṇapāṇinoḥ kṛpāṇapāṇiṣu

Compound kṛpāṇapāṇi -

Adverb -kṛpāṇapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria