Declension table of ?kṛpaṇitavatī

Deva

FeminineSingularDualPlural
Nominativekṛpaṇitavatī kṛpaṇitavatyau kṛpaṇitavatyaḥ
Vocativekṛpaṇitavati kṛpaṇitavatyau kṛpaṇitavatyaḥ
Accusativekṛpaṇitavatīm kṛpaṇitavatyau kṛpaṇitavatīḥ
Instrumentalkṛpaṇitavatyā kṛpaṇitavatībhyām kṛpaṇitavatībhiḥ
Dativekṛpaṇitavatyai kṛpaṇitavatībhyām kṛpaṇitavatībhyaḥ
Ablativekṛpaṇitavatyāḥ kṛpaṇitavatībhyām kṛpaṇitavatībhyaḥ
Genitivekṛpaṇitavatyāḥ kṛpaṇitavatyoḥ kṛpaṇitavatīnām
Locativekṛpaṇitavatyām kṛpaṇitavatyoḥ kṛpaṇitavatīṣu

Compound kṛpaṇitavati - kṛpaṇitavatī -

Adverb -kṛpaṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria