Declension table of ?kṛpaṇīya

Deva

NeuterSingularDualPlural
Nominativekṛpaṇīyam kṛpaṇīye kṛpaṇīyāni
Vocativekṛpaṇīya kṛpaṇīye kṛpaṇīyāni
Accusativekṛpaṇīyam kṛpaṇīye kṛpaṇīyāni
Instrumentalkṛpaṇīyena kṛpaṇīyābhyām kṛpaṇīyaiḥ
Dativekṛpaṇīyāya kṛpaṇīyābhyām kṛpaṇīyebhyaḥ
Ablativekṛpaṇīyāt kṛpaṇīyābhyām kṛpaṇīyebhyaḥ
Genitivekṛpaṇīyasya kṛpaṇīyayoḥ kṛpaṇīyānām
Locativekṛpaṇīye kṛpaṇīyayoḥ kṛpaṇīyeṣu

Compound kṛpaṇīya -

Adverb -kṛpaṇīyam -kṛpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria