Declension table of ?kṛpaṇāyitavyā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇāyitavyā kṛpaṇāyitavye kṛpaṇāyitavyāḥ
Vocativekṛpaṇāyitavye kṛpaṇāyitavye kṛpaṇāyitavyāḥ
Accusativekṛpaṇāyitavyām kṛpaṇāyitavye kṛpaṇāyitavyāḥ
Instrumentalkṛpaṇāyitavyayā kṛpaṇāyitavyābhyām kṛpaṇāyitavyābhiḥ
Dativekṛpaṇāyitavyāyai kṛpaṇāyitavyābhyām kṛpaṇāyitavyābhyaḥ
Ablativekṛpaṇāyitavyāyāḥ kṛpaṇāyitavyābhyām kṛpaṇāyitavyābhyaḥ
Genitivekṛpaṇāyitavyāyāḥ kṛpaṇāyitavyayoḥ kṛpaṇāyitavyānām
Locativekṛpaṇāyitavyāyām kṛpaṇāyitavyayoḥ kṛpaṇāyitavyāsu

Adverb -kṛpaṇāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria