Declension table of ?kṛntatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛntatī | kṛntatyau | kṛntatyaḥ |
Vocative | kṛntati | kṛntatyau | kṛntatyaḥ |
Accusative | kṛntatīm | kṛntatyau | kṛntatīḥ |
Instrumental | kṛntatyā | kṛntatībhyām | kṛntatībhiḥ |
Dative | kṛntatyai | kṛntatībhyām | kṛntatībhyaḥ |
Ablative | kṛntatyāḥ | kṛntatībhyām | kṛntatībhyaḥ |
Genitive | kṛntatyāḥ | kṛntatyoḥ | kṛntatīnām |
Locative | kṛntatyām | kṛntatyoḥ | kṛntatīṣu |