सुबन्तावली ?कृन्तत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृन्तत् कृन्तन्ती कृन्तती कृन्तन्ति
सम्बोधनम्कृन्तत् कृन्तन्ती कृन्तती कृन्तन्ति
द्वितीयाकृन्तत् कृन्तन्ती कृन्तती कृन्तन्ति
तृतीयाकृन्तता कृन्तद्भ्याम् कृन्तद्भिः
चतुर्थीकृन्तते कृन्तद्भ्याम् कृन्तद्भ्यः
पञ्चमीकृन्ततः कृन्तद्भ्याम् कृन्तद्भ्यः
षष्ठीकृन्ततः कृन्ततोः कृन्तताम्
सप्तमीकृन्तति कृन्ततोः कृन्तत्सु

अव्यय ॰कृन्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria