Declension table of ?kṛntatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛntat | kṛntantī kṛntatī | kṛntanti |
Vocative | kṛntat | kṛntantī kṛntatī | kṛntanti |
Accusative | kṛntat | kṛntantī kṛntatī | kṛntanti |
Instrumental | kṛntatā | kṛntadbhyām | kṛntadbhiḥ |
Dative | kṛntate | kṛntadbhyām | kṛntadbhyaḥ |
Ablative | kṛntataḥ | kṛntadbhyām | kṛntadbhyaḥ |
Genitive | kṛntataḥ | kṛntatoḥ | kṛntatām |
Locative | kṛntati | kṛntatoḥ | kṛntatsu |