Declension table of ?kṛntat

Deva

MasculineSingularDualPlural
Nominativekṛntan kṛntantau kṛntantaḥ
Vocativekṛntan kṛntantau kṛntantaḥ
Accusativekṛntantam kṛntantau kṛntataḥ
Instrumentalkṛntatā kṛntadbhyām kṛntadbhiḥ
Dativekṛntate kṛntadbhyām kṛntadbhyaḥ
Ablativekṛntataḥ kṛntadbhyām kṛntadbhyaḥ
Genitivekṛntataḥ kṛntatoḥ kṛntatām
Locativekṛntati kṛntatoḥ kṛntatsu

Compound kṛntat -

Adverb -kṛntantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria