Declension table of kṛntana

Deva

NeuterSingularDualPlural
Nominativekṛntanam kṛntane kṛntanāni
Vocativekṛntana kṛntane kṛntanāni
Accusativekṛntanam kṛntane kṛntanāni
Instrumentalkṛntanena kṛntanābhyām kṛntanaiḥ
Dativekṛntanāya kṛntanābhyām kṛntanebhyaḥ
Ablativekṛntanāt kṛntanābhyām kṛntanebhyaḥ
Genitivekṛntanasya kṛntanayoḥ kṛntanānām
Locativekṛntane kṛntanayoḥ kṛntaneṣu

Compound kṛntana -

Adverb -kṛntanam -kṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria