Declension table of ?kṛntāna

Deva

NeuterSingularDualPlural
Nominativekṛntānam kṛntāne kṛntānāni
Vocativekṛntāna kṛntāne kṛntānāni
Accusativekṛntānam kṛntāne kṛntānāni
Instrumentalkṛntānena kṛntānābhyām kṛntānaiḥ
Dativekṛntānāya kṛntānābhyām kṛntānebhyaḥ
Ablativekṛntānāt kṛntānābhyām kṛntānebhyaḥ
Genitivekṛntānasya kṛntānayoḥ kṛntānānām
Locativekṛntāne kṛntānayoḥ kṛntāneṣu

Compound kṛntāna -

Adverb -kṛntānam -kṛntānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria