Declension table of ?kṛntānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛntānam | kṛntāne | kṛntānāni |
Vocative | kṛntāna | kṛntāne | kṛntānāni |
Accusative | kṛntānam | kṛntāne | kṛntānāni |
Instrumental | kṛntānena | kṛntānābhyām | kṛntānaiḥ |
Dative | kṛntānāya | kṛntānābhyām | kṛntānebhyaḥ |
Ablative | kṛntānāt | kṛntānābhyām | kṛntānebhyaḥ |
Genitive | kṛntānasya | kṛntānayoḥ | kṛntānānām |
Locative | kṛntāne | kṛntānayoḥ | kṛntāneṣu |