Declension table of ?kṛmiśaila

Deva

MasculineSingularDualPlural
Nominativekṛmiśailaḥ kṛmiśailau kṛmiśailāḥ
Vocativekṛmiśaila kṛmiśailau kṛmiśailāḥ
Accusativekṛmiśailam kṛmiśailau kṛmiśailān
Instrumentalkṛmiśailena kṛmiśailābhyām kṛmiśailaiḥ kṛmiśailebhiḥ
Dativekṛmiśailāya kṛmiśailābhyām kṛmiśailebhyaḥ
Ablativekṛmiśailāt kṛmiśailābhyām kṛmiśailebhyaḥ
Genitivekṛmiśailasya kṛmiśailayoḥ kṛmiśailānām
Locativekṛmiśaile kṛmiśailayoḥ kṛmiśaileṣu

Compound kṛmiśaila -

Adverb -kṛmiśailam -kṛmiśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria