सुबन्तावली ?कृमिवारिरुह

Roma

पुमान्एकद्विबहु
प्रथमाकृमिवारिरुहः कृमिवारिरुहौ कृमिवारिरुहाः
सम्बोधनम्कृमिवारिरुह कृमिवारिरुहौ कृमिवारिरुहाः
द्वितीयाकृमिवारिरुहम् कृमिवारिरुहौ कृमिवारिरुहान्
तृतीयाकृमिवारिरुहेण कृमिवारिरुहाभ्याम् कृमिवारिरुहैः कृमिवारिरुहेभिः
चतुर्थीकृमिवारिरुहाय कृमिवारिरुहाभ्याम् कृमिवारिरुहेभ्यः
पञ्चमीकृमिवारिरुहात् कृमिवारिरुहाभ्याम् कृमिवारिरुहेभ्यः
षष्ठीकृमिवारिरुहस्य कृमिवारिरुहयोः कृमिवारिरुहाणाम्
सप्तमीकृमिवारिरुहे कृमिवारिरुहयोः कृमिवारिरुहेषु

समास कृमिवारिरुह

अव्यय ॰कृमिवारिरुहम् ॰कृमिवारिरुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria