Declension table of ?kṛmitā

Deva

FeminineSingularDualPlural
Nominativekṛmitā kṛmite kṛmitāḥ
Vocativekṛmite kṛmite kṛmitāḥ
Accusativekṛmitām kṛmite kṛmitāḥ
Instrumentalkṛmitayā kṛmitābhyām kṛmitābhiḥ
Dativekṛmitāyai kṛmitābhyām kṛmitābhyaḥ
Ablativekṛmitāyāḥ kṛmitābhyām kṛmitābhyaḥ
Genitivekṛmitāyāḥ kṛmitayoḥ kṛmitānām
Locativekṛmitāyām kṛmitayoḥ kṛmitāsu

Adverb -kṛmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria