Declension table of ?kṛmirāga

Deva

MasculineSingularDualPlural
Nominativekṛmirāgaḥ kṛmirāgau kṛmirāgāḥ
Vocativekṛmirāga kṛmirāgau kṛmirāgāḥ
Accusativekṛmirāgam kṛmirāgau kṛmirāgān
Instrumentalkṛmirāgeṇa kṛmirāgābhyām kṛmirāgaiḥ kṛmirāgebhiḥ
Dativekṛmirāgāya kṛmirāgābhyām kṛmirāgebhyaḥ
Ablativekṛmirāgāt kṛmirāgābhyām kṛmirāgebhyaḥ
Genitivekṛmirāgasya kṛmirāgayoḥ kṛmirāgāṇām
Locativekṛmirāge kṛmirāgayoḥ kṛmirāgeṣu

Compound kṛmirāga -

Adverb -kṛmirāgam -kṛmirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria