Declension table of ?kṛmiphala

Deva

MasculineSingularDualPlural
Nominativekṛmiphalaḥ kṛmiphalau kṛmiphalāḥ
Vocativekṛmiphala kṛmiphalau kṛmiphalāḥ
Accusativekṛmiphalam kṛmiphalau kṛmiphalān
Instrumentalkṛmiphalena kṛmiphalābhyām kṛmiphalaiḥ kṛmiphalebhiḥ
Dativekṛmiphalāya kṛmiphalābhyām kṛmiphalebhyaḥ
Ablativekṛmiphalāt kṛmiphalābhyām kṛmiphalebhyaḥ
Genitivekṛmiphalasya kṛmiphalayoḥ kṛmiphalānām
Locativekṛmiphale kṛmiphalayoḥ kṛmiphaleṣu

Compound kṛmiphala -

Adverb -kṛmiphalam -kṛmiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria