Declension table of ?kṛmiparisṛptā

Deva

FeminineSingularDualPlural
Nominativekṛmiparisṛptā kṛmiparisṛpte kṛmiparisṛptāḥ
Vocativekṛmiparisṛpte kṛmiparisṛpte kṛmiparisṛptāḥ
Accusativekṛmiparisṛptām kṛmiparisṛpte kṛmiparisṛptāḥ
Instrumentalkṛmiparisṛptayā kṛmiparisṛptābhyām kṛmiparisṛptābhiḥ
Dativekṛmiparisṛptāyai kṛmiparisṛptābhyām kṛmiparisṛptābhyaḥ
Ablativekṛmiparisṛptāyāḥ kṛmiparisṛptābhyām kṛmiparisṛptābhyaḥ
Genitivekṛmiparisṛptāyāḥ kṛmiparisṛptayoḥ kṛmiparisṛptānām
Locativekṛmiparisṛptāyām kṛmiparisṛptayoḥ kṛmiparisṛptāsu

Adverb -kṛmiparisṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria