सुबन्तावली ?कृमिकोशोत्थ

Roma

पुमान्एकद्विबहु
प्रथमाकृमिकोशोत्थः कृमिकोशोत्थौ कृमिकोशोत्थाः
सम्बोधनम्कृमिकोशोत्थ कृमिकोशोत्थौ कृमिकोशोत्थाः
द्वितीयाकृमिकोशोत्थम् कृमिकोशोत्थौ कृमिकोशोत्थान्
तृतीयाकृमिकोशोत्थेन कृमिकोशोत्थाभ्याम् कृमिकोशोत्थैः कृमिकोशोत्थेभिः
चतुर्थीकृमिकोशोत्थाय कृमिकोशोत्थाभ्याम् कृमिकोशोत्थेभ्यः
पञ्चमीकृमिकोशोत्थात् कृमिकोशोत्थाभ्याम् कृमिकोशोत्थेभ्यः
षष्ठीकृमिकोशोत्थस्य कृमिकोशोत्थयोः कृमिकोशोत्थानाम्
सप्तमीकृमिकोशोत्थे कृमिकोशोत्थयोः कृमिकोशोत्थेषु

समास कृमिकोशोत्थ

अव्यय ॰कृमिकोशोत्थम् ॰कृमिकोशोत्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria