Declension table of ?kṛmiṇī

Deva

FeminineSingularDualPlural
Nominativekṛmiṇī kṛmiṇyau kṛmiṇyaḥ
Vocativekṛmiṇi kṛmiṇyau kṛmiṇyaḥ
Accusativekṛmiṇīm kṛmiṇyau kṛmiṇīḥ
Instrumentalkṛmiṇyā kṛmiṇībhyām kṛmiṇībhiḥ
Dativekṛmiṇyai kṛmiṇībhyām kṛmiṇībhyaḥ
Ablativekṛmiṇyāḥ kṛmiṇībhyām kṛmiṇībhyaḥ
Genitivekṛmiṇyāḥ kṛmiṇyoḥ kṛmiṇīnām
Locativekṛmiṇyām kṛmiṇyoḥ kṛmiṇīṣu

Compound kṛmiṇi - kṛmiṇī -

Adverb -kṛmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria