Declension table of kṛkavāku

Deva

MasculineSingularDualPlural
Nominativekṛkavākuḥ kṛkavākū kṛkavākavaḥ
Vocativekṛkavāko kṛkavākū kṛkavākavaḥ
Accusativekṛkavākum kṛkavākū kṛkavākūn
Instrumentalkṛkavākuṇā kṛkavākubhyām kṛkavākubhiḥ
Dativekṛkavākave kṛkavākubhyām kṛkavākubhyaḥ
Ablativekṛkavākoḥ kṛkavākubhyām kṛkavākubhyaḥ
Genitivekṛkavākoḥ kṛkavākvoḥ kṛkavākūṇām
Locativekṛkavākau kṛkavākvoḥ kṛkavākuṣu

Compound kṛkavāku -

Adverb -kṛkavāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria