Declension table of kṛkaṇa

Deva

MasculineSingularDualPlural
Nominativekṛkaṇaḥ kṛkaṇau kṛkaṇāḥ
Vocativekṛkaṇa kṛkaṇau kṛkaṇāḥ
Accusativekṛkaṇam kṛkaṇau kṛkaṇān
Instrumentalkṛkaṇena kṛkaṇābhyām kṛkaṇaiḥ kṛkaṇebhiḥ
Dativekṛkaṇāya kṛkaṇābhyām kṛkaṇebhyaḥ
Ablativekṛkaṇāt kṛkaṇābhyām kṛkaṇebhyaḥ
Genitivekṛkaṇasya kṛkaṇayoḥ kṛkaṇānām
Locativekṛkaṇe kṛkaṇayoḥ kṛkaṇeṣu

Compound kṛkaṇa -

Adverb -kṛkaṇam -kṛkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria