Declension table of kṛdvṛtti

Deva

FeminineSingularDualPlural
Nominativekṛdvṛttiḥ kṛdvṛttī kṛdvṛttayaḥ
Vocativekṛdvṛtte kṛdvṛttī kṛdvṛttayaḥ
Accusativekṛdvṛttim kṛdvṛttī kṛdvṛttīḥ
Instrumentalkṛdvṛttyā kṛdvṛttibhyām kṛdvṛttibhiḥ
Dativekṛdvṛttyai kṛdvṛttaye kṛdvṛttibhyām kṛdvṛttibhyaḥ
Ablativekṛdvṛttyāḥ kṛdvṛtteḥ kṛdvṛttibhyām kṛdvṛttibhyaḥ
Genitivekṛdvṛttyāḥ kṛdvṛtteḥ kṛdvṛttyoḥ kṛdvṛttīnām
Locativekṛdvṛttyām kṛdvṛttau kṛdvṛttyoḥ kṛdvṛttiṣu

Compound kṛdvṛtti -

Adverb -kṛdvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria