Declension table of kṛdantarūpamālā

Deva

FeminineSingularDualPlural
Nominativekṛdantarūpamālā kṛdantarūpamāle kṛdantarūpamālāḥ
Vocativekṛdantarūpamāle kṛdantarūpamāle kṛdantarūpamālāḥ
Accusativekṛdantarūpamālām kṛdantarūpamāle kṛdantarūpamālāḥ
Instrumentalkṛdantarūpamālayā kṛdantarūpamālābhyām kṛdantarūpamālābhiḥ
Dativekṛdantarūpamālāyai kṛdantarūpamālābhyām kṛdantarūpamālābhyaḥ
Ablativekṛdantarūpamālāyāḥ kṛdantarūpamālābhyām kṛdantarūpamālābhyaḥ
Genitivekṛdantarūpamālāyāḥ kṛdantarūpamālayoḥ kṛdantarūpamālānām
Locativekṛdantarūpamālāyām kṛdantarūpamālayoḥ kṛdantarūpamālāsu

Adverb -kṛdantarūpamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria