Declension table of ?kṛcchritavat

Deva

MasculineSingularDualPlural
Nominativekṛcchritavān kṛcchritavantau kṛcchritavantaḥ
Vocativekṛcchritavan kṛcchritavantau kṛcchritavantaḥ
Accusativekṛcchritavantam kṛcchritavantau kṛcchritavataḥ
Instrumentalkṛcchritavatā kṛcchritavadbhyām kṛcchritavadbhiḥ
Dativekṛcchritavate kṛcchritavadbhyām kṛcchritavadbhyaḥ
Ablativekṛcchritavataḥ kṛcchritavadbhyām kṛcchritavadbhyaḥ
Genitivekṛcchritavataḥ kṛcchritavatoḥ kṛcchritavatām
Locativekṛcchritavati kṛcchritavatoḥ kṛcchritavatsu

Compound kṛcchritavat -

Adverb -kṛcchritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria