Declension table of ?kṛcchrasādhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛcchrasādhyaḥ | kṛcchrasādhyau | kṛcchrasādhyāḥ |
Vocative | kṛcchrasādhya | kṛcchrasādhyau | kṛcchrasādhyāḥ |
Accusative | kṛcchrasādhyam | kṛcchrasādhyau | kṛcchrasādhyān |
Instrumental | kṛcchrasādhyena | kṛcchrasādhyābhyām | kṛcchrasādhyaiḥ kṛcchrasādhyebhiḥ |
Dative | kṛcchrasādhyāya | kṛcchrasādhyābhyām | kṛcchrasādhyebhyaḥ |
Ablative | kṛcchrasādhyāt | kṛcchrasādhyābhyām | kṛcchrasādhyebhyaḥ |
Genitive | kṛcchrasādhyasya | kṛcchrasādhyayoḥ | kṛcchrasādhyānām |
Locative | kṛcchrasādhye | kṛcchrasādhyayoḥ | kṛcchrasādhyeṣu |