Declension table of kṛcchramūtratva

Deva

NeuterSingularDualPlural
Nominativekṛcchramūtratvam kṛcchramūtratve kṛcchramūtratvāni
Vocativekṛcchramūtratva kṛcchramūtratve kṛcchramūtratvāni
Accusativekṛcchramūtratvam kṛcchramūtratve kṛcchramūtratvāni
Instrumentalkṛcchramūtratvena kṛcchramūtratvābhyām kṛcchramūtratvaiḥ
Dativekṛcchramūtratvāya kṛcchramūtratvābhyām kṛcchramūtratvebhyaḥ
Ablativekṛcchramūtratvāt kṛcchramūtratvābhyām kṛcchramūtratvebhyaḥ
Genitivekṛcchramūtratvasya kṛcchramūtratvayoḥ kṛcchramūtratvānām
Locativekṛcchramūtratve kṛcchramūtratvayoḥ kṛcchramūtratveṣu

Compound kṛcchramūtratva -

Adverb -kṛcchramūtratvam -kṛcchramūtratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria