Declension table of kṛcchramūtrapurīṣa

Deva

NeuterSingularDualPlural
Nominativekṛcchramūtrapurīṣam kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāṇi
Vocativekṛcchramūtrapurīṣa kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāṇi
Accusativekṛcchramūtrapurīṣam kṛcchramūtrapurīṣe kṛcchramūtrapurīṣāṇi
Instrumentalkṛcchramūtrapurīṣeṇa kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣaiḥ
Dativekṛcchramūtrapurīṣāya kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣebhyaḥ
Ablativekṛcchramūtrapurīṣāt kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣebhyaḥ
Genitivekṛcchramūtrapurīṣasya kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣāṇām
Locativekṛcchramūtrapurīṣe kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣeṣu

Compound kṛcchramūtrapurīṣa -

Adverb -kṛcchramūtrapurīṣam -kṛcchramūtrapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria