Declension table of kṛcchramūtrapurīṣa

Deva

MasculineSingularDualPlural
Nominativekṛcchramūtrapurīṣaḥ kṛcchramūtrapurīṣau kṛcchramūtrapurīṣāḥ
Vocativekṛcchramūtrapurīṣa kṛcchramūtrapurīṣau kṛcchramūtrapurīṣāḥ
Accusativekṛcchramūtrapurīṣam kṛcchramūtrapurīṣau kṛcchramūtrapurīṣān
Instrumentalkṛcchramūtrapurīṣeṇa kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣaiḥ kṛcchramūtrapurīṣebhiḥ
Dativekṛcchramūtrapurīṣāya kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣebhyaḥ
Ablativekṛcchramūtrapurīṣāt kṛcchramūtrapurīṣābhyām kṛcchramūtrapurīṣebhyaḥ
Genitivekṛcchramūtrapurīṣasya kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣāṇām
Locativekṛcchramūtrapurīṣe kṛcchramūtrapurīṣayoḥ kṛcchramūtrapurīṣeṣu

Compound kṛcchramūtrapurīṣa -

Adverb -kṛcchramūtrapurīṣam -kṛcchramūtrapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria