Declension table of kṛcchramūtra

Deva

NeuterSingularDualPlural
Nominativekṛcchramūtram kṛcchramūtre kṛcchramūtrāṇi
Vocativekṛcchramūtra kṛcchramūtre kṛcchramūtrāṇi
Accusativekṛcchramūtram kṛcchramūtre kṛcchramūtrāṇi
Instrumentalkṛcchramūtreṇa kṛcchramūtrābhyām kṛcchramūtraiḥ
Dativekṛcchramūtrāya kṛcchramūtrābhyām kṛcchramūtrebhyaḥ
Ablativekṛcchramūtrāt kṛcchramūtrābhyām kṛcchramūtrebhyaḥ
Genitivekṛcchramūtrasya kṛcchramūtrayoḥ kṛcchramūtrāṇām
Locativekṛcchramūtre kṛcchramūtrayoḥ kṛcchramūtreṣu

Compound kṛcchramūtra -

Adverb -kṛcchramūtram -kṛcchramūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria