Declension table of kṛcchrakarman

Deva

NeuterSingularDualPlural
Nominativekṛcchrakarma kṛcchrakarmaṇī kṛcchrakarmāṇi
Vocativekṛcchrakarman kṛcchrakarma kṛcchrakarmaṇī kṛcchrakarmāṇi
Accusativekṛcchrakarma kṛcchrakarmaṇī kṛcchrakarmāṇi
Instrumentalkṛcchrakarmaṇā kṛcchrakarmabhyām kṛcchrakarmabhiḥ
Dativekṛcchrakarmaṇe kṛcchrakarmabhyām kṛcchrakarmabhyaḥ
Ablativekṛcchrakarmaṇaḥ kṛcchrakarmabhyām kṛcchrakarmabhyaḥ
Genitivekṛcchrakarmaṇaḥ kṛcchrakarmaṇoḥ kṛcchrakarmaṇām
Locativekṛcchrakarmaṇi kṛcchrakarmaṇoḥ kṛcchrakarmasu

Compound kṛcchrakarma -

Adverb -kṛcchrakarma -kṛcchrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria