Declension table of ?kṛcchrāyitavya

Deva

NeuterSingularDualPlural
Nominativekṛcchrāyitavyam kṛcchrāyitavye kṛcchrāyitavyāni
Vocativekṛcchrāyitavya kṛcchrāyitavye kṛcchrāyitavyāni
Accusativekṛcchrāyitavyam kṛcchrāyitavye kṛcchrāyitavyāni
Instrumentalkṛcchrāyitavyena kṛcchrāyitavyābhyām kṛcchrāyitavyaiḥ
Dativekṛcchrāyitavyāya kṛcchrāyitavyābhyām kṛcchrāyitavyebhyaḥ
Ablativekṛcchrāyitavyāt kṛcchrāyitavyābhyām kṛcchrāyitavyebhyaḥ
Genitivekṛcchrāyitavyasya kṛcchrāyitavyayoḥ kṛcchrāyitavyānām
Locativekṛcchrāyitavye kṛcchrāyitavyayoḥ kṛcchrāyitavyeṣu

Compound kṛcchrāyitavya -

Adverb -kṛcchrāyitavyam -kṛcchrāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria