Declension table of ?kṛcchrāyitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛcchrāyitavyam | kṛcchrāyitavye | kṛcchrāyitavyāni |
Vocative | kṛcchrāyitavya | kṛcchrāyitavye | kṛcchrāyitavyāni |
Accusative | kṛcchrāyitavyam | kṛcchrāyitavye | kṛcchrāyitavyāni |
Instrumental | kṛcchrāyitavyena | kṛcchrāyitavyābhyām | kṛcchrāyitavyaiḥ |
Dative | kṛcchrāyitavyāya | kṛcchrāyitavyābhyām | kṛcchrāyitavyebhyaḥ |
Ablative | kṛcchrāyitavyāt | kṛcchrāyitavyābhyām | kṛcchrāyitavyebhyaḥ |
Genitive | kṛcchrāyitavyasya | kṛcchrāyitavyayoḥ | kṛcchrāyitavyānām |
Locative | kṛcchrāyitavye | kṛcchrāyitavyayoḥ | kṛcchrāyitavyeṣu |