Declension table of ?kṛcchrāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekṛcchrāyiṣyan kṛcchrāyiṣyantau kṛcchrāyiṣyantaḥ
Vocativekṛcchrāyiṣyan kṛcchrāyiṣyantau kṛcchrāyiṣyantaḥ
Accusativekṛcchrāyiṣyantam kṛcchrāyiṣyantau kṛcchrāyiṣyataḥ
Instrumentalkṛcchrāyiṣyatā kṛcchrāyiṣyadbhyām kṛcchrāyiṣyadbhiḥ
Dativekṛcchrāyiṣyate kṛcchrāyiṣyadbhyām kṛcchrāyiṣyadbhyaḥ
Ablativekṛcchrāyiṣyataḥ kṛcchrāyiṣyadbhyām kṛcchrāyiṣyadbhyaḥ
Genitivekṛcchrāyiṣyataḥ kṛcchrāyiṣyatoḥ kṛcchrāyiṣyatām
Locativekṛcchrāyiṣyati kṛcchrāyiṣyatoḥ kṛcchrāyiṣyatsu

Compound kṛcchrāyiṣyat -

Adverb -kṛcchrāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria