Declension table of ?kṛcchrāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛcchrāyiṣyamāṇā kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāḥ
Vocativekṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāḥ
Accusativekṛcchrāyiṣyamāṇām kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāḥ
Instrumentalkṛcchrāyiṣyamāṇayā kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇābhiḥ
Dativekṛcchrāyiṣyamāṇāyai kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇābhyaḥ
Ablativekṛcchrāyiṣyamāṇāyāḥ kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇābhyaḥ
Genitivekṛcchrāyiṣyamāṇāyāḥ kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇānām
Locativekṛcchrāyiṣyamāṇāyām kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇāsu

Adverb -kṛcchrāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria