Declension table of ?kṛcchrāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛcchrāyiṣyamāṇam kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāni
Vocativekṛcchrāyiṣyamāṇa kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāni
Accusativekṛcchrāyiṣyamāṇam kṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇāni
Instrumentalkṛcchrāyiṣyamāṇena kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇaiḥ
Dativekṛcchrāyiṣyamāṇāya kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇebhyaḥ
Ablativekṛcchrāyiṣyamāṇāt kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇebhyaḥ
Genitivekṛcchrāyiṣyamāṇasya kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇānām
Locativekṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇeṣu

Compound kṛcchrāyiṣyamāṇa -

Adverb -kṛcchrāyiṣyamāṇam -kṛcchrāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria