Declension table of ?kṛcchrāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛcchrāyiṣyamāṇaḥ kṛcchrāyiṣyamāṇau kṛcchrāyiṣyamāṇāḥ
Vocativekṛcchrāyiṣyamāṇa kṛcchrāyiṣyamāṇau kṛcchrāyiṣyamāṇāḥ
Accusativekṛcchrāyiṣyamāṇam kṛcchrāyiṣyamāṇau kṛcchrāyiṣyamāṇān
Instrumentalkṛcchrāyiṣyamāṇena kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇaiḥ kṛcchrāyiṣyamāṇebhiḥ
Dativekṛcchrāyiṣyamāṇāya kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇebhyaḥ
Ablativekṛcchrāyiṣyamāṇāt kṛcchrāyiṣyamāṇābhyām kṛcchrāyiṣyamāṇebhyaḥ
Genitivekṛcchrāyiṣyamāṇasya kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇānām
Locativekṛcchrāyiṣyamāṇe kṛcchrāyiṣyamāṇayoḥ kṛcchrāyiṣyamāṇeṣu

Compound kṛcchrāyiṣyamāṇa -

Adverb -kṛcchrāyiṣyamāṇam -kṛcchrāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria