Declension table of ?kṛcchrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛcchrāyamāṇā kṛcchrāyamāṇe kṛcchrāyamāṇāḥ
Vocativekṛcchrāyamāṇe kṛcchrāyamāṇe kṛcchrāyamāṇāḥ
Accusativekṛcchrāyamāṇām kṛcchrāyamāṇe kṛcchrāyamāṇāḥ
Instrumentalkṛcchrāyamāṇayā kṛcchrāyamāṇābhyām kṛcchrāyamāṇābhiḥ
Dativekṛcchrāyamāṇāyai kṛcchrāyamāṇābhyām kṛcchrāyamāṇābhyaḥ
Ablativekṛcchrāyamāṇāyāḥ kṛcchrāyamāṇābhyām kṛcchrāyamāṇābhyaḥ
Genitivekṛcchrāyamāṇāyāḥ kṛcchrāyamāṇayoḥ kṛcchrāyamāṇānām
Locativekṛcchrāyamāṇāyām kṛcchrāyamāṇayoḥ kṛcchrāyamāṇāsu

Adverb -kṛcchrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria