Declension table of ?kṛcchrāyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛcchrāyamāṇam kṛcchrāyamāṇe kṛcchrāyamāṇāni
Vocativekṛcchrāyamāṇa kṛcchrāyamāṇe kṛcchrāyamāṇāni
Accusativekṛcchrāyamāṇam kṛcchrāyamāṇe kṛcchrāyamāṇāni
Instrumentalkṛcchrāyamāṇena kṛcchrāyamāṇābhyām kṛcchrāyamāṇaiḥ
Dativekṛcchrāyamāṇāya kṛcchrāyamāṇābhyām kṛcchrāyamāṇebhyaḥ
Ablativekṛcchrāyamāṇāt kṛcchrāyamāṇābhyām kṛcchrāyamāṇebhyaḥ
Genitivekṛcchrāyamāṇasya kṛcchrāyamāṇayoḥ kṛcchrāyamāṇānām
Locativekṛcchrāyamāṇe kṛcchrāyamāṇayoḥ kṛcchrāyamāṇeṣu

Compound kṛcchrāyamāṇa -

Adverb -kṛcchrāyamāṇam -kṛcchrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria