Declension table of ?kṛcchrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛcchrāyamāṇaḥ kṛcchrāyamāṇau kṛcchrāyamāṇāḥ
Vocativekṛcchrāyamāṇa kṛcchrāyamāṇau kṛcchrāyamāṇāḥ
Accusativekṛcchrāyamāṇam kṛcchrāyamāṇau kṛcchrāyamāṇān
Instrumentalkṛcchrāyamāṇena kṛcchrāyamāṇābhyām kṛcchrāyamāṇaiḥ kṛcchrāyamāṇebhiḥ
Dativekṛcchrāyamāṇāya kṛcchrāyamāṇābhyām kṛcchrāyamāṇebhyaḥ
Ablativekṛcchrāyamāṇāt kṛcchrāyamāṇābhyām kṛcchrāyamāṇebhyaḥ
Genitivekṛcchrāyamāṇasya kṛcchrāyamāṇayoḥ kṛcchrāyamāṇānām
Locativekṛcchrāyamāṇe kṛcchrāyamāṇayoḥ kṛcchrāyamāṇeṣu

Compound kṛcchrāyamāṇa -

Adverb -kṛcchrāyamāṇam -kṛcchrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria