सुबन्तावली ?कृच्छ्रान्मुक्ता

Roma

स्त्रीएकद्विबहु
प्रथमाकृच्छ्रान्मुक्ता कृच्छ्रान्मुक्ते कृच्छ्रान्मुक्ताः
सम्बोधनम्कृच्छ्रान्मुक्ते कृच्छ्रान्मुक्ते कृच्छ्रान्मुक्ताः
द्वितीयाकृच्छ्रान्मुक्ताम् कृच्छ्रान्मुक्ते कृच्छ्रान्मुक्ताः
तृतीयाकृच्छ्रान्मुक्तया कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्ताभिः
चतुर्थीकृच्छ्रान्मुक्तायै कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्ताभ्यः
पञ्चमीकृच्छ्रान्मुक्तायाः कृच्छ्रान्मुक्ताभ्याम् कृच्छ्रान्मुक्ताभ्यः
षष्ठीकृच्छ्रान्मुक्तायाः कृच्छ्रान्मुक्तयोः कृच्छ्रान्मुक्तानाम्
सप्तमीकृच्छ्रान्मुक्तायाम् कृच्छ्रान्मुक्तयोः कृच्छ्रान्मुक्तासु

अव्यय ॰कृच्छ्रान्मुक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria