सुबन्तावली ?कृच्छ्रादवाप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाकृच्छ्रादवाप्ता कृच्छ्रादवाप्ते कृच्छ्रादवाप्ताः
सम्बोधनम्कृच्छ्रादवाप्ते कृच्छ्रादवाप्ते कृच्छ्रादवाप्ताः
द्वितीयाकृच्छ्रादवाप्ताम् कृच्छ्रादवाप्ते कृच्छ्रादवाप्ताः
तृतीयाकृच्छ्रादवाप्तया कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्ताभिः
चतुर्थीकृच्छ्रादवाप्तायै कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्ताभ्यः
पञ्चमीकृच्छ्रादवाप्तायाः कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्ताभ्यः
षष्ठीकृच्छ्रादवाप्तायाः कृच्छ्रादवाप्तयोः कृच्छ्रादवाप्तानाम्
सप्तमीकृच्छ्रादवाप्तायाम् कृच्छ्रादवाप्तयोः कृच्छ्रादवाप्तासु

अव्यय ॰कृच्छ्रादवाप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria