Declension table of kṛcchrādavāpta

Deva

NeuterSingularDualPlural
Nominativekṛcchrādavāptam kṛcchrādavāpte kṛcchrādavāptāni
Vocativekṛcchrādavāpta kṛcchrādavāpte kṛcchrādavāptāni
Accusativekṛcchrādavāptam kṛcchrādavāpte kṛcchrādavāptāni
Instrumentalkṛcchrādavāptena kṛcchrādavāptābhyām kṛcchrādavāptaiḥ
Dativekṛcchrādavāptāya kṛcchrādavāptābhyām kṛcchrādavāptebhyaḥ
Ablativekṛcchrādavāptāt kṛcchrādavāptābhyām kṛcchrādavāptebhyaḥ
Genitivekṛcchrādavāptasya kṛcchrādavāptayoḥ kṛcchrādavāptānām
Locativekṛcchrādavāpte kṛcchrādavāptayoḥ kṛcchrādavāpteṣu

Compound kṛcchrādavāpta -

Adverb -kṛcchrādavāptam -kṛcchrādavāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria