Declension table of ?kṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛṣyamāṇam kṛṣyamāṇe kṛṣyamāṇāni
Vocativekṛṣyamāṇa kṛṣyamāṇe kṛṣyamāṇāni
Accusativekṛṣyamāṇam kṛṣyamāṇe kṛṣyamāṇāni
Instrumentalkṛṣyamāṇena kṛṣyamāṇābhyām kṛṣyamāṇaiḥ
Dativekṛṣyamāṇāya kṛṣyamāṇābhyām kṛṣyamāṇebhyaḥ
Ablativekṛṣyamāṇāt kṛṣyamāṇābhyām kṛṣyamāṇebhyaḥ
Genitivekṛṣyamāṇasya kṛṣyamāṇayoḥ kṛṣyamāṇānām
Locativekṛṣyamāṇe kṛṣyamāṇayoḥ kṛṣyamāṇeṣu

Compound kṛṣyamāṇa -

Adverb -kṛṣyamāṇam -kṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria