Declension table of ?kṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛṣyamāṇaḥ kṛṣyamāṇau kṛṣyamāṇāḥ
Vocativekṛṣyamāṇa kṛṣyamāṇau kṛṣyamāṇāḥ
Accusativekṛṣyamāṇam kṛṣyamāṇau kṛṣyamāṇān
Instrumentalkṛṣyamāṇena kṛṣyamāṇābhyām kṛṣyamāṇaiḥ kṛṣyamāṇebhiḥ
Dativekṛṣyamāṇāya kṛṣyamāṇābhyām kṛṣyamāṇebhyaḥ
Ablativekṛṣyamāṇāt kṛṣyamāṇābhyām kṛṣyamāṇebhyaḥ
Genitivekṛṣyamāṇasya kṛṣyamāṇayoḥ kṛṣyamāṇānām
Locativekṛṣyamāṇe kṛṣyamāṇayoḥ kṛṣyamāṇeṣu

Compound kṛṣyamāṇa -

Adverb -kṛṣyamāṇam -kṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria