Declension table of kṛṣisaṃśitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣisaṃśitaḥ | kṛṣisaṃśitau | kṛṣisaṃśitāḥ |
Vocative | kṛṣisaṃśita | kṛṣisaṃśitau | kṛṣisaṃśitāḥ |
Accusative | kṛṣisaṃśitam | kṛṣisaṃśitau | kṛṣisaṃśitān |
Instrumental | kṛṣisaṃśitena | kṛṣisaṃśitābhyām | kṛṣisaṃśitaiḥ |
Dative | kṛṣisaṃśitāya | kṛṣisaṃśitābhyām | kṛṣisaṃśitebhyaḥ |
Ablative | kṛṣisaṃśitāt | kṛṣisaṃśitābhyām | kṛṣisaṃśitebhyaḥ |
Genitive | kṛṣisaṃśitasya | kṛṣisaṃśitayoḥ | kṛṣisaṃśitānām |
Locative | kṛṣisaṃśite | kṛṣisaṃśitayoḥ | kṛṣisaṃśiteṣu |