Declension table of ?kṛṣirata

Deva

MasculineSingularDualPlural
Nominativekṛṣirataḥ kṛṣiratau kṛṣiratāḥ
Vocativekṛṣirata kṛṣiratau kṛṣiratāḥ
Accusativekṛṣiratam kṛṣiratau kṛṣiratān
Instrumentalkṛṣiratena kṛṣiratābhyām kṛṣirataiḥ kṛṣiratebhiḥ
Dativekṛṣiratāya kṛṣiratābhyām kṛṣiratebhyaḥ
Ablativekṛṣiratāt kṛṣiratābhyām kṛṣiratebhyaḥ
Genitivekṛṣiratasya kṛṣiratayoḥ kṛṣiratānām
Locativekṛṣirate kṛṣiratayoḥ kṛṣirateṣu

Compound kṛṣirata -

Adverb -kṛṣiratam -kṛṣiratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria