Declension table of kṛṣiparāśara

Deva

MasculineSingularDualPlural
Nominativekṛṣiparāśaraḥ kṛṣiparāśarau kṛṣiparāśarāḥ
Vocativekṛṣiparāśara kṛṣiparāśarau kṛṣiparāśarāḥ
Accusativekṛṣiparāśaram kṛṣiparāśarau kṛṣiparāśarān
Instrumentalkṛṣiparāśareṇa kṛṣiparāśarābhyām kṛṣiparāśaraiḥ kṛṣiparāśarebhiḥ
Dativekṛṣiparāśarāya kṛṣiparāśarābhyām kṛṣiparāśarebhyaḥ
Ablativekṛṣiparāśarāt kṛṣiparāśarābhyām kṛṣiparāśarebhyaḥ
Genitivekṛṣiparāśarasya kṛṣiparāśarayoḥ kṛṣiparāśarāṇām
Locativekṛṣiparāśare kṛṣiparāśarayoḥ kṛṣiparāśareṣu

Compound kṛṣiparāśara -

Adverb -kṛṣiparāśaram -kṛṣiparāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria