Declension table of kṛṣikara

Deva

MasculineSingularDualPlural
Nominativekṛṣikaraḥ kṛṣikarau kṛṣikarāḥ
Vocativekṛṣikara kṛṣikarau kṛṣikarāḥ
Accusativekṛṣikaram kṛṣikarau kṛṣikarān
Instrumentalkṛṣikareṇa kṛṣikarābhyām kṛṣikaraiḥ
Dativekṛṣikarāya kṛṣikarābhyām kṛṣikarebhyaḥ
Ablativekṛṣikarāt kṛṣikarābhyām kṛṣikarebhyaḥ
Genitivekṛṣikarasya kṛṣikarayoḥ kṛṣikarāṇām
Locativekṛṣikare kṛṣikarayoḥ kṛṣikareṣu

Compound kṛṣikara -

Adverb -kṛṣikaram -kṛṣikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria