Declension table of ?kṛṣat

Deva

MasculineSingularDualPlural
Nominativekṛṣan kṛṣantau kṛṣantaḥ
Vocativekṛṣan kṛṣantau kṛṣantaḥ
Accusativekṛṣantam kṛṣantau kṛṣataḥ
Instrumentalkṛṣatā kṛṣadbhyām kṛṣadbhiḥ
Dativekṛṣate kṛṣadbhyām kṛṣadbhyaḥ
Ablativekṛṣataḥ kṛṣadbhyām kṛṣadbhyaḥ
Genitivekṛṣataḥ kṛṣatoḥ kṛṣatām
Locativekṛṣati kṛṣatoḥ kṛṣatsu

Compound kṛṣat -

Adverb -kṛṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria