Declension table of ?kṛṣantī

Deva

FeminineSingularDualPlural
Nominativekṛṣantī kṛṣantyau kṛṣantyaḥ
Vocativekṛṣanti kṛṣantyau kṛṣantyaḥ
Accusativekṛṣantīm kṛṣantyau kṛṣantīḥ
Instrumentalkṛṣantyā kṛṣantībhyām kṛṣantībhiḥ
Dativekṛṣantyai kṛṣantībhyām kṛṣantībhyaḥ
Ablativekṛṣantyāḥ kṛṣantībhyām kṛṣantībhyaḥ
Genitivekṛṣantyāḥ kṛṣantyoḥ kṛṣantīnām
Locativekṛṣantyām kṛṣantyoḥ kṛṣantīṣu

Compound kṛṣanti - kṛṣantī -

Adverb -kṛṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria