Declension table of ?kṛṣamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛṣamāṇā kṛṣamāṇe kṛṣamāṇāḥ
Vocativekṛṣamāṇe kṛṣamāṇe kṛṣamāṇāḥ
Accusativekṛṣamāṇām kṛṣamāṇe kṛṣamāṇāḥ
Instrumentalkṛṣamāṇayā kṛṣamāṇābhyām kṛṣamāṇābhiḥ
Dativekṛṣamāṇāyai kṛṣamāṇābhyām kṛṣamāṇābhyaḥ
Ablativekṛṣamāṇāyāḥ kṛṣamāṇābhyām kṛṣamāṇābhyaḥ
Genitivekṛṣamāṇāyāḥ kṛṣamāṇayoḥ kṛṣamāṇānām
Locativekṛṣamāṇāyām kṛṣamāṇayoḥ kṛṣamāṇāsu

Adverb -kṛṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria